Declension table of ?kathayiṣyat

Deva

NeuterSingularDualPlural
Nominativekathayiṣyat kathayiṣyantī kathayiṣyatī kathayiṣyanti
Vocativekathayiṣyat kathayiṣyantī kathayiṣyatī kathayiṣyanti
Accusativekathayiṣyat kathayiṣyantī kathayiṣyatī kathayiṣyanti
Instrumentalkathayiṣyatā kathayiṣyadbhyām kathayiṣyadbhiḥ
Dativekathayiṣyate kathayiṣyadbhyām kathayiṣyadbhyaḥ
Ablativekathayiṣyataḥ kathayiṣyadbhyām kathayiṣyadbhyaḥ
Genitivekathayiṣyataḥ kathayiṣyatoḥ kathayiṣyatām
Locativekathayiṣyati kathayiṣyatoḥ kathayiṣyatsu

Adverb -kathayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria