Declension table of ?kathayiṣyat

Deva

MasculineSingularDualPlural
Nominativekathayiṣyan kathayiṣyantau kathayiṣyantaḥ
Vocativekathayiṣyan kathayiṣyantau kathayiṣyantaḥ
Accusativekathayiṣyantam kathayiṣyantau kathayiṣyataḥ
Instrumentalkathayiṣyatā kathayiṣyadbhyām kathayiṣyadbhiḥ
Dativekathayiṣyate kathayiṣyadbhyām kathayiṣyadbhyaḥ
Ablativekathayiṣyataḥ kathayiṣyadbhyām kathayiṣyadbhyaḥ
Genitivekathayiṣyataḥ kathayiṣyatoḥ kathayiṣyatām
Locativekathayiṣyati kathayiṣyatoḥ kathayiṣyatsu

Compound kathayiṣyat -

Adverb -kathayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria