Declension table of ?kathayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekathayiṣyantī kathayiṣyantyau kathayiṣyantyaḥ
Vocativekathayiṣyanti kathayiṣyantyau kathayiṣyantyaḥ
Accusativekathayiṣyantīm kathayiṣyantyau kathayiṣyantīḥ
Instrumentalkathayiṣyantyā kathayiṣyantībhyām kathayiṣyantībhiḥ
Dativekathayiṣyantyai kathayiṣyantībhyām kathayiṣyantībhyaḥ
Ablativekathayiṣyantyāḥ kathayiṣyantībhyām kathayiṣyantībhyaḥ
Genitivekathayiṣyantyāḥ kathayiṣyantyoḥ kathayiṣyantīnām
Locativekathayiṣyantyām kathayiṣyantyoḥ kathayiṣyantīṣu

Compound kathayiṣyanti - kathayiṣyantī -

Adverb -kathayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria