Declension table of ?kathayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekathayiṣyamāṇā kathayiṣyamāṇe kathayiṣyamāṇāḥ
Vocativekathayiṣyamāṇe kathayiṣyamāṇe kathayiṣyamāṇāḥ
Accusativekathayiṣyamāṇām kathayiṣyamāṇe kathayiṣyamāṇāḥ
Instrumentalkathayiṣyamāṇayā kathayiṣyamāṇābhyām kathayiṣyamāṇābhiḥ
Dativekathayiṣyamāṇāyai kathayiṣyamāṇābhyām kathayiṣyamāṇābhyaḥ
Ablativekathayiṣyamāṇāyāḥ kathayiṣyamāṇābhyām kathayiṣyamāṇābhyaḥ
Genitivekathayiṣyamāṇāyāḥ kathayiṣyamāṇayoḥ kathayiṣyamāṇānām
Locativekathayiṣyamāṇāyām kathayiṣyamāṇayoḥ kathayiṣyamāṇāsu

Adverb -kathayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria