Declension table of ?kathayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekathayiṣyamāṇam kathayiṣyamāṇe kathayiṣyamāṇāni
Vocativekathayiṣyamāṇa kathayiṣyamāṇe kathayiṣyamāṇāni
Accusativekathayiṣyamāṇam kathayiṣyamāṇe kathayiṣyamāṇāni
Instrumentalkathayiṣyamāṇena kathayiṣyamāṇābhyām kathayiṣyamāṇaiḥ
Dativekathayiṣyamāṇāya kathayiṣyamāṇābhyām kathayiṣyamāṇebhyaḥ
Ablativekathayiṣyamāṇāt kathayiṣyamāṇābhyām kathayiṣyamāṇebhyaḥ
Genitivekathayiṣyamāṇasya kathayiṣyamāṇayoḥ kathayiṣyamāṇānām
Locativekathayiṣyamāṇe kathayiṣyamāṇayoḥ kathayiṣyamāṇeṣu

Compound kathayiṣyamāṇa -

Adverb -kathayiṣyamāṇam -kathayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria