Declension table of ?kathayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekathayiṣyamāṇaḥ kathayiṣyamāṇau kathayiṣyamāṇāḥ
Vocativekathayiṣyamāṇa kathayiṣyamāṇau kathayiṣyamāṇāḥ
Accusativekathayiṣyamāṇam kathayiṣyamāṇau kathayiṣyamāṇān
Instrumentalkathayiṣyamāṇena kathayiṣyamāṇābhyām kathayiṣyamāṇaiḥ kathayiṣyamāṇebhiḥ
Dativekathayiṣyamāṇāya kathayiṣyamāṇābhyām kathayiṣyamāṇebhyaḥ
Ablativekathayiṣyamāṇāt kathayiṣyamāṇābhyām kathayiṣyamāṇebhyaḥ
Genitivekathayiṣyamāṇasya kathayiṣyamāṇayoḥ kathayiṣyamāṇānām
Locativekathayiṣyamāṇe kathayiṣyamāṇayoḥ kathayiṣyamāṇeṣu

Compound kathayiṣyamāṇa -

Adverb -kathayiṣyamāṇam -kathayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria