Declension table of ?kathayantī

Deva

FeminineSingularDualPlural
Nominativekathayantī kathayantyau kathayantyaḥ
Vocativekathayanti kathayantyau kathayantyaḥ
Accusativekathayantīm kathayantyau kathayantīḥ
Instrumentalkathayantyā kathayantībhyām kathayantībhiḥ
Dativekathayantyai kathayantībhyām kathayantībhyaḥ
Ablativekathayantyāḥ kathayantībhyām kathayantībhyaḥ
Genitivekathayantyāḥ kathayantyoḥ kathayantīnām
Locativekathayantyām kathayantyoḥ kathayantīṣu

Compound kathayanti - kathayantī -

Adverb -kathayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria