सुबन्तावली ?कथयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकथयन्ती कथयन्त्यौ कथयन्त्यः
सम्बोधनम्कथयन्ति कथयन्त्यौ कथयन्त्यः
द्वितीयाकथयन्तीम् कथयन्त्यौ कथयन्तीः
तृतीयाकथयन्त्या कथयन्तीभ्याम् कथयन्तीभिः
चतुर्थीकथयन्त्यै कथयन्तीभ्याम् कथयन्तीभ्यः
पञ्चमीकथयन्त्याः कथयन्तीभ्याम् कथयन्तीभ्यः
षष्ठीकथयन्त्याः कथयन्त्योः कथयन्तीनाम्
सप्तमीकथयन्त्याम् कथयन्त्योः कथयन्तीषु

समास कथयन्ति कथयन्ती

अव्यय ॰कथयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria