Declension table of ?kathānurāga

Deva

MasculineSingularDualPlural
Nominativekathānurāgaḥ kathānurāgau kathānurāgāḥ
Vocativekathānurāga kathānurāgau kathānurāgāḥ
Accusativekathānurāgam kathānurāgau kathānurāgān
Instrumentalkathānurāgeṇa kathānurāgābhyām kathānurāgaiḥ kathānurāgebhiḥ
Dativekathānurāgāya kathānurāgābhyām kathānurāgebhyaḥ
Ablativekathānurāgāt kathānurāgābhyām kathānurāgebhyaḥ
Genitivekathānurāgasya kathānurāgayoḥ kathānurāgāṇām
Locativekathānurāge kathānurāgayoḥ kathānurāgeṣu

Compound kathānurāga -

Adverb -kathānurāgam -kathānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria