Declension table of ?kathāntara

Deva

NeuterSingularDualPlural
Nominativekathāntaram kathāntare kathāntarāṇi
Vocativekathāntara kathāntare kathāntarāṇi
Accusativekathāntaram kathāntare kathāntarāṇi
Instrumentalkathāntareṇa kathāntarābhyām kathāntaraiḥ
Dativekathāntarāya kathāntarābhyām kathāntarebhyaḥ
Ablativekathāntarāt kathāntarābhyām kathāntarebhyaḥ
Genitivekathāntarasya kathāntarayoḥ kathāntarāṇām
Locativekathāntare kathāntarayoḥ kathāntareṣu

Compound kathāntara -

Adverb -kathāntaram -kathāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria