सुबन्तावली ?कथामात्रावशिष्ट

Roma

पुमान्एकद्विबहु
प्रथमाकथामात्रावशिष्टः कथामात्रावशिष्टौ कथामात्रावशिष्टाः
सम्बोधनम्कथामात्रावशिष्ट कथामात्रावशिष्टौ कथामात्रावशिष्टाः
द्वितीयाकथामात्रावशिष्टम् कथामात्रावशिष्टौ कथामात्रावशिष्टान्
तृतीयाकथामात्रावशिष्टेन कथामात्रावशिष्टाभ्याम् कथामात्रावशिष्टैः कथामात्रावशिष्टेभिः
चतुर्थीकथामात्रावशिष्टाय कथामात्रावशिष्टाभ्याम् कथामात्रावशिष्टेभ्यः
पञ्चमीकथामात्रावशिष्टात् कथामात्रावशिष्टाभ्याम् कथामात्रावशिष्टेभ्यः
षष्ठीकथामात्रावशिष्टस्य कथामात्रावशिष्टयोः कथामात्रावशिष्टानाम्
सप्तमीकथामात्रावशिष्टे कथामात्रावशिष्टयोः कथामात्रावशिष्टेषु

समास कथामात्रावशिष्ट

अव्यय ॰कथामात्रावशिष्टम् ॰कथामात्रावशिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria