सुबन्तावली ?कथामात्रावशेषित

Roma

पुमान्एकद्विबहु
प्रथमाकथामात्रावशेषितः कथामात्रावशेषितौ कथामात्रावशेषिताः
सम्बोधनम्कथामात्रावशेषित कथामात्रावशेषितौ कथामात्रावशेषिताः
द्वितीयाकथामात्रावशेषितम् कथामात्रावशेषितौ कथामात्रावशेषितान्
तृतीयाकथामात्रावशेषितेन कथामात्रावशेषिताभ्याम् कथामात्रावशेषितैः कथामात्रावशेषितेभिः
चतुर्थीकथामात्रावशेषिताय कथामात्रावशेषिताभ्याम् कथामात्रावशेषितेभ्यः
पञ्चमीकथामात्रावशेषितात् कथामात्रावशेषिताभ्याम् कथामात्रावशेषितेभ्यः
षष्ठीकथामात्रावशेषितस्य कथामात्रावशेषितयोः कथामात्रावशेषितानाम्
सप्तमीकथामात्रावशेषिते कथामात्रावशेषितयोः कथामात्रावशेषितेषु

समास कथामात्रावशेषित

अव्यय ॰कथामात्रावशेषितम् ॰कथामात्रावशेषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria