Declension table of kathājava

Deva

MasculineSingularDualPlural
Nominativekathājavaḥ kathājavau kathājavāḥ
Vocativekathājava kathājavau kathājavāḥ
Accusativekathājavam kathājavau kathājavān
Instrumentalkathājavena kathājavābhyām kathājavaiḥ
Dativekathājavāya kathājavābhyām kathājavebhyaḥ
Ablativekathājavāt kathājavābhyām kathājavebhyaḥ
Genitivekathājavasya kathājavayoḥ kathājavānām
Locativekathājave kathājavayoḥ kathājaveṣu

Compound kathājava -

Adverb -kathājavam -kathājavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria