सुबन्तावली ?कथङ्कथिकता

Roma

स्त्रीएकद्विबहु
प्रथमाकथङ्कथिकता कथङ्कथिकते कथङ्कथिकताः
सम्बोधनम्कथङ्कथिकते कथङ्कथिकते कथङ्कथिकताः
द्वितीयाकथङ्कथिकताम् कथङ्कथिकते कथङ्कथिकताः
तृतीयाकथङ्कथिकतया कथङ्कथिकताभ्याम् कथङ्कथिकताभिः
चतुर्थीकथङ्कथिकतायै कथङ्कथिकताभ्याम् कथङ्कथिकताभ्यः
पञ्चमीकथङ्कथिकतायाः कथङ्कथिकताभ्याम् कथङ्कथिकताभ्यः
षष्ठीकथङ्कथिकतायाः कथङ्कथिकतयोः कथङ्कथिकतानाम्
सप्तमीकथङ्कथिकतायाम् कथङ्कथिकतयोः कथङ्कथिकतासु

अव्यय ॰कथङ्कथिकतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria