सुबन्तावली ?कथङ्कथिक

Roma

पुमान्एकद्विबहु
प्रथमाकथङ्कथिकः कथङ्कथिकौ कथङ्कथिकाः
सम्बोधनम्कथङ्कथिक कथङ्कथिकौ कथङ्कथिकाः
द्वितीयाकथङ्कथिकम् कथङ्कथिकौ कथङ्कथिकान्
तृतीयाकथङ्कथिकेन कथङ्कथिकाभ्याम् कथङ्कथिकैः कथङ्कथिकेभिः
चतुर्थीकथङ्कथिकाय कथङ्कथिकाभ्याम् कथङ्कथिकेभ्यः
पञ्चमीकथङ्कथिकात् कथङ्कथिकाभ्याम् कथङ्कथिकेभ्यः
षष्ठीकथङ्कथिकस्य कथङ्कथिकयोः कथङ्कथिकानाम्
सप्तमीकथङ्कथिके कथङ्कथिकयोः कथङ्कथिकेषु

समास कथङ्कथिक

अव्यय ॰कथङ्कथिकम् ॰कथङ्कथिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria