सुबन्तावली ?कस्तूरिकामृग

Roma

पुमान्एकद्विबहु
प्रथमाकस्तूरिकामृगः कस्तूरिकामृगौ कस्तूरिकामृगाः
सम्बोधनम्कस्तूरिकामृग कस्तूरिकामृगौ कस्तूरिकामृगाः
द्वितीयाकस्तूरिकामृगम् कस्तूरिकामृगौ कस्तूरिकामृगान्
तृतीयाकस्तूरिकामृगेण कस्तूरिकामृगाभ्याम् कस्तूरिकामृगैः कस्तूरिकामृगेभिः
चतुर्थीकस्तूरिकामृगाय कस्तूरिकामृगाभ्याम् कस्तूरिकामृगेभ्यः
पञ्चमीकस्तूरिकामृगात् कस्तूरिकामृगाभ्याम् कस्तूरिकामृगेभ्यः
षष्ठीकस्तूरिकामृगस्य कस्तूरिकामृगयोः कस्तूरिकामृगाणाम्
सप्तमीकस्तूरिकामृगे कस्तूरिकामृगयोः कस्तूरिकामृगेषु

समास कस्तूरिकामृग

अव्यय ॰कस्तूरिकामृगम् ॰कस्तूरिकामृगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria