सुबन्तावली ?कस्तूरिकाकुरङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाकस्तूरिकाकुरङ्गः कस्तूरिकाकुरङ्गौ कस्तूरिकाकुरङ्गाः
सम्बोधनम्कस्तूरिकाकुरङ्ग कस्तूरिकाकुरङ्गौ कस्तूरिकाकुरङ्गाः
द्वितीयाकस्तूरिकाकुरङ्गम् कस्तूरिकाकुरङ्गौ कस्तूरिकाकुरङ्गान्
तृतीयाकस्तूरिकाकुरङ्गेण कस्तूरिकाकुरङ्गाभ्याम् कस्तूरिकाकुरङ्गैः कस्तूरिकाकुरङ्गेभिः
चतुर्थीकस्तूरिकाकुरङ्गाय कस्तूरिकाकुरङ्गाभ्याम् कस्तूरिकाकुरङ्गेभ्यः
पञ्चमीकस्तूरिकाकुरङ्गात् कस्तूरिकाकुरङ्गाभ्याम् कस्तूरिकाकुरङ्गेभ्यः
षष्ठीकस्तूरिकाकुरङ्गस्य कस्तूरिकाकुरङ्गयोः कस्तूरिकाकुरङ्गाणाम्
सप्तमीकस्तूरिकाकुरङ्गे कस्तूरिकाकुरङ्गयोः कस्तूरिकाकुरङ्गेषु

समास कस्तूरिकाकुरङ्ग

अव्यय ॰कस्तूरिकाकुरङ्गम् ॰कस्तूरिकाकुरङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria