Declension table of ?kasitavatī

Deva

FeminineSingularDualPlural
Nominativekasitavatī kasitavatyau kasitavatyaḥ
Vocativekasitavati kasitavatyau kasitavatyaḥ
Accusativekasitavatīm kasitavatyau kasitavatīḥ
Instrumentalkasitavatyā kasitavatībhyām kasitavatībhiḥ
Dativekasitavatyai kasitavatībhyām kasitavatībhyaḥ
Ablativekasitavatyāḥ kasitavatībhyām kasitavatībhyaḥ
Genitivekasitavatyāḥ kasitavatyoḥ kasitavatīnām
Locativekasitavatyām kasitavatyoḥ kasitavatīṣu

Compound kasitavati - kasitavatī -

Adverb -kasitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria