Declension table of ?kasitavat

Deva

NeuterSingularDualPlural
Nominativekasitavat kasitavantī kasitavatī kasitavanti
Vocativekasitavat kasitavantī kasitavatī kasitavanti
Accusativekasitavat kasitavantī kasitavatī kasitavanti
Instrumentalkasitavatā kasitavadbhyām kasitavadbhiḥ
Dativekasitavate kasitavadbhyām kasitavadbhyaḥ
Ablativekasitavataḥ kasitavadbhyām kasitavadbhyaḥ
Genitivekasitavataḥ kasitavatoḥ kasitavatām
Locativekasitavati kasitavatoḥ kasitavatsu

Adverb -kasitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria