Declension table of ?kasitavat

Deva

MasculineSingularDualPlural
Nominativekasitavān kasitavantau kasitavantaḥ
Vocativekasitavan kasitavantau kasitavantaḥ
Accusativekasitavantam kasitavantau kasitavataḥ
Instrumentalkasitavatā kasitavadbhyām kasitavadbhiḥ
Dativekasitavate kasitavadbhyām kasitavadbhyaḥ
Ablativekasitavataḥ kasitavadbhyām kasitavadbhyaḥ
Genitivekasitavataḥ kasitavatoḥ kasitavatām
Locativekasitavati kasitavatoḥ kasitavatsu

Compound kasitavat -

Adverb -kasitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria