सुबन्तावली ?कसत्

Roma

पुमान्एकद्विबहु
प्रथमाकसन् कसन्तौ कसन्तः
सम्बोधनम्कसन् कसन्तौ कसन्तः
द्वितीयाकसन्तम् कसन्तौ कसतः
तृतीयाकसता कसद्भ्याम् कसद्भिः
चतुर्थीकसते कसद्भ्याम् कसद्भ्यः
पञ्चमीकसतः कसद्भ्याम् कसद्भ्यः
षष्ठीकसतः कसतोः कसताम्
सप्तमीकसति कसतोः कसत्सु

समास कसत्

अव्यय ॰कसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria