Declension table of ?karśitavya

Deva

NeuterSingularDualPlural
Nominativekarśitavyam karśitavye karśitavyāni
Vocativekarśitavya karśitavye karśitavyāni
Accusativekarśitavyam karśitavye karśitavyāni
Instrumentalkarśitavyena karśitavyābhyām karśitavyaiḥ
Dativekarśitavyāya karśitavyābhyām karśitavyebhyaḥ
Ablativekarśitavyāt karśitavyābhyām karśitavyebhyaḥ
Genitivekarśitavyasya karśitavyayoḥ karśitavyānām
Locativekarśitavye karśitavyayoḥ karśitavyeṣu

Compound karśitavya -

Adverb -karśitavyam -karśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria