Declension table of ?karśitavat

Deva

NeuterSingularDualPlural
Nominativekarśitavat karśitavantī karśitavatī karśitavanti
Vocativekarśitavat karśitavantī karśitavatī karśitavanti
Accusativekarśitavat karśitavantī karśitavatī karśitavanti
Instrumentalkarśitavatā karśitavadbhyām karśitavadbhiḥ
Dativekarśitavate karśitavadbhyām karśitavadbhyaḥ
Ablativekarśitavataḥ karśitavadbhyām karśitavadbhyaḥ
Genitivekarśitavataḥ karśitavatoḥ karśitavatām
Locativekarśitavati karśitavatoḥ karśitavatsu

Adverb -karśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria