Declension table of karśitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | karśitavat | karśitavantī karśitavatī | karśitavanti |
Vocative | karśitavat | karśitavantī karśitavatī | karśitavanti |
Accusative | karśitavat | karśitavantī karśitavatī | karśitavanti |
Instrumental | karśitavatā | karśitavadbhyām | karśitavadbhiḥ |
Dative | karśitavate | karśitavadbhyām | karśitavadbhyaḥ |
Ablative | karśitavataḥ | karśitavadbhyām | karśitavadbhyaḥ |
Genitive | karśitavataḥ | karśitavatoḥ | karśitavatām |
Locative | karśitavati | karśitavatoḥ | karśitavatsu |