Declension table of ?karśitavat

Deva

MasculineSingularDualPlural
Nominativekarśitavān karśitavantau karśitavantaḥ
Vocativekarśitavan karśitavantau karśitavantaḥ
Accusativekarśitavantam karśitavantau karśitavataḥ
Instrumentalkarśitavatā karśitavadbhyām karśitavadbhiḥ
Dativekarśitavate karśitavadbhyām karśitavadbhyaḥ
Ablativekarśitavataḥ karśitavadbhyām karśitavadbhyaḥ
Genitivekarśitavataḥ karśitavatoḥ karśitavatām
Locativekarśitavati karśitavatoḥ karśitavatsu

Compound karśitavat -

Adverb -karśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria