Declension table of ?karśiṣyat

Deva

NeuterSingularDualPlural
Nominativekarśiṣyat karśiṣyantī karśiṣyatī karśiṣyanti
Vocativekarśiṣyat karśiṣyantī karśiṣyatī karśiṣyanti
Accusativekarśiṣyat karśiṣyantī karśiṣyatī karśiṣyanti
Instrumentalkarśiṣyatā karśiṣyadbhyām karśiṣyadbhiḥ
Dativekarśiṣyate karśiṣyadbhyām karśiṣyadbhyaḥ
Ablativekarśiṣyataḥ karśiṣyadbhyām karśiṣyadbhyaḥ
Genitivekarśiṣyataḥ karśiṣyatoḥ karśiṣyatām
Locativekarśiṣyati karśiṣyatoḥ karśiṣyatsu

Adverb -karśiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria