Declension table of ?karśiṣyantī

Deva

FeminineSingularDualPlural
Nominativekarśiṣyantī karśiṣyantyau karśiṣyantyaḥ
Vocativekarśiṣyanti karśiṣyantyau karśiṣyantyaḥ
Accusativekarśiṣyantīm karśiṣyantyau karśiṣyantīḥ
Instrumentalkarśiṣyantyā karśiṣyantībhyām karśiṣyantībhiḥ
Dativekarśiṣyantyai karśiṣyantībhyām karśiṣyantībhyaḥ
Ablativekarśiṣyantyāḥ karśiṣyantībhyām karśiṣyantībhyaḥ
Genitivekarśiṣyantyāḥ karśiṣyantyoḥ karśiṣyantīnām
Locativekarśiṣyantyām karśiṣyantyoḥ karśiṣyantīṣu

Compound karśiṣyanti - karśiṣyantī -

Adverb -karśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria