Declension table of ?karśayitavya

Deva

MasculineSingularDualPlural
Nominativekarśayitavyaḥ karśayitavyau karśayitavyāḥ
Vocativekarśayitavya karśayitavyau karśayitavyāḥ
Accusativekarśayitavyam karśayitavyau karśayitavyān
Instrumentalkarśayitavyena karśayitavyābhyām karśayitavyaiḥ karśayitavyebhiḥ
Dativekarśayitavyāya karśayitavyābhyām karśayitavyebhyaḥ
Ablativekarśayitavyāt karśayitavyābhyām karśayitavyebhyaḥ
Genitivekarśayitavyasya karśayitavyayoḥ karśayitavyānām
Locativekarśayitavye karśayitavyayoḥ karśayitavyeṣu

Compound karśayitavya -

Adverb -karśayitavyam -karśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria