Declension table of ?karśayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekarśayiṣyantī karśayiṣyantyau karśayiṣyantyaḥ
Vocativekarśayiṣyanti karśayiṣyantyau karśayiṣyantyaḥ
Accusativekarśayiṣyantīm karśayiṣyantyau karśayiṣyantīḥ
Instrumentalkarśayiṣyantyā karśayiṣyantībhyām karśayiṣyantībhiḥ
Dativekarśayiṣyantyai karśayiṣyantībhyām karśayiṣyantībhyaḥ
Ablativekarśayiṣyantyāḥ karśayiṣyantībhyām karśayiṣyantībhyaḥ
Genitivekarśayiṣyantyāḥ karśayiṣyantyoḥ karśayiṣyantīnām
Locativekarśayiṣyantyām karśayiṣyantyoḥ karśayiṣyantīṣu

Compound karśayiṣyanti - karśayiṣyantī -

Adverb -karśayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria