Declension table of ?karśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekarśayiṣyamāṇā karśayiṣyamāṇe karśayiṣyamāṇāḥ
Vocativekarśayiṣyamāṇe karśayiṣyamāṇe karśayiṣyamāṇāḥ
Accusativekarśayiṣyamāṇām karśayiṣyamāṇe karśayiṣyamāṇāḥ
Instrumentalkarśayiṣyamāṇayā karśayiṣyamāṇābhyām karśayiṣyamāṇābhiḥ
Dativekarśayiṣyamāṇāyai karśayiṣyamāṇābhyām karśayiṣyamāṇābhyaḥ
Ablativekarśayiṣyamāṇāyāḥ karśayiṣyamāṇābhyām karśayiṣyamāṇābhyaḥ
Genitivekarśayiṣyamāṇāyāḥ karśayiṣyamāṇayoḥ karśayiṣyamāṇānām
Locativekarśayiṣyamāṇāyām karśayiṣyamāṇayoḥ karśayiṣyamāṇāsu

Adverb -karśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria