Declension table of ?karśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekarśayiṣyamāṇam karśayiṣyamāṇe karśayiṣyamāṇāni
Vocativekarśayiṣyamāṇa karśayiṣyamāṇe karśayiṣyamāṇāni
Accusativekarśayiṣyamāṇam karśayiṣyamāṇe karśayiṣyamāṇāni
Instrumentalkarśayiṣyamāṇena karśayiṣyamāṇābhyām karśayiṣyamāṇaiḥ
Dativekarśayiṣyamāṇāya karśayiṣyamāṇābhyām karśayiṣyamāṇebhyaḥ
Ablativekarśayiṣyamāṇāt karśayiṣyamāṇābhyām karśayiṣyamāṇebhyaḥ
Genitivekarśayiṣyamāṇasya karśayiṣyamāṇayoḥ karśayiṣyamāṇānām
Locativekarśayiṣyamāṇe karśayiṣyamāṇayoḥ karśayiṣyamāṇeṣu

Compound karśayiṣyamāṇa -

Adverb -karśayiṣyamāṇam -karśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria