सुबन्तावली ?कर्शयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकर्शयिष्यमाणः कर्शयिष्यमाणौ कर्शयिष्यमाणाः
सम्बोधनम्कर्शयिष्यमाण कर्शयिष्यमाणौ कर्शयिष्यमाणाः
द्वितीयाकर्शयिष्यमाणम् कर्शयिष्यमाणौ कर्शयिष्यमाणान्
तृतीयाकर्शयिष्यमाणेन कर्शयिष्यमाणाभ्याम् कर्शयिष्यमाणैः कर्शयिष्यमाणेभिः
चतुर्थीकर्शयिष्यमाणाय कर्शयिष्यमाणाभ्याम् कर्शयिष्यमाणेभ्यः
पञ्चमीकर्शयिष्यमाणात् कर्शयिष्यमाणाभ्याम् कर्शयिष्यमाणेभ्यः
षष्ठीकर्शयिष्यमाणस्य कर्शयिष्यमाणयोः कर्शयिष्यमाणानाम्
सप्तमीकर्शयिष्यमाणे कर्शयिष्यमाणयोः कर्शयिष्यमाणेषु

समास कर्शयिष्यमाण

अव्यय ॰कर्शयिष्यमाणम् ॰कर्शयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria