Declension table of ?karuṇitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | karuṇitavat | karuṇitavantī karuṇitavatī | karuṇitavanti |
Vocative | karuṇitavat | karuṇitavantī karuṇitavatī | karuṇitavanti |
Accusative | karuṇitavat | karuṇitavantī karuṇitavatī | karuṇitavanti |
Instrumental | karuṇitavatā | karuṇitavadbhyām | karuṇitavadbhiḥ |
Dative | karuṇitavate | karuṇitavadbhyām | karuṇitavadbhyaḥ |
Ablative | karuṇitavataḥ | karuṇitavadbhyām | karuṇitavadbhyaḥ |
Genitive | karuṇitavataḥ | karuṇitavatoḥ | karuṇitavatām |
Locative | karuṇitavati | karuṇitavatoḥ | karuṇitavatsu |