Declension table of ?karuṇitavat

Deva

NeuterSingularDualPlural
Nominativekaruṇitavat karuṇitavantī karuṇitavatī karuṇitavanti
Vocativekaruṇitavat karuṇitavantī karuṇitavatī karuṇitavanti
Accusativekaruṇitavat karuṇitavantī karuṇitavatī karuṇitavanti
Instrumentalkaruṇitavatā karuṇitavadbhyām karuṇitavadbhiḥ
Dativekaruṇitavate karuṇitavadbhyām karuṇitavadbhyaḥ
Ablativekaruṇitavataḥ karuṇitavadbhyām karuṇitavadbhyaḥ
Genitivekaruṇitavataḥ karuṇitavatoḥ karuṇitavatām
Locativekaruṇitavati karuṇitavatoḥ karuṇitavatsu

Adverb -karuṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria