Declension table of ?karuṇitavat

Deva

MasculineSingularDualPlural
Nominativekaruṇitavān karuṇitavantau karuṇitavantaḥ
Vocativekaruṇitavan karuṇitavantau karuṇitavantaḥ
Accusativekaruṇitavantam karuṇitavantau karuṇitavataḥ
Instrumentalkaruṇitavatā karuṇitavadbhyām karuṇitavadbhiḥ
Dativekaruṇitavate karuṇitavadbhyām karuṇitavadbhyaḥ
Ablativekaruṇitavataḥ karuṇitavadbhyām karuṇitavadbhyaḥ
Genitivekaruṇitavataḥ karuṇitavatoḥ karuṇitavatām
Locativekaruṇitavati karuṇitavatoḥ karuṇitavatsu

Compound karuṇitavat -

Adverb -karuṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria