Declension table of ?karuṇitā

Deva

FeminineSingularDualPlural
Nominativekaruṇitā karuṇite karuṇitāḥ
Vocativekaruṇite karuṇite karuṇitāḥ
Accusativekaruṇitām karuṇite karuṇitāḥ
Instrumentalkaruṇitayā karuṇitābhyām karuṇitābhiḥ
Dativekaruṇitāyai karuṇitābhyām karuṇitābhyaḥ
Ablativekaruṇitāyāḥ karuṇitābhyām karuṇitābhyaḥ
Genitivekaruṇitāyāḥ karuṇitayoḥ karuṇitānām
Locativekaruṇitāyām karuṇitayoḥ karuṇitāsu

Adverb -karuṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria