Declension table of ?karuṇita

Deva

NeuterSingularDualPlural
Nominativekaruṇitam karuṇite karuṇitāni
Vocativekaruṇita karuṇite karuṇitāni
Accusativekaruṇitam karuṇite karuṇitāni
Instrumentalkaruṇitena karuṇitābhyām karuṇitaiḥ
Dativekaruṇitāya karuṇitābhyām karuṇitebhyaḥ
Ablativekaruṇitāt karuṇitābhyām karuṇitebhyaḥ
Genitivekaruṇitasya karuṇitayoḥ karuṇitānām
Locativekaruṇite karuṇitayoḥ karuṇiteṣu

Compound karuṇita -

Adverb -karuṇitam -karuṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria