Declension table of ?karuṇita

Deva

MasculineSingularDualPlural
Nominativekaruṇitaḥ karuṇitau karuṇitāḥ
Vocativekaruṇita karuṇitau karuṇitāḥ
Accusativekaruṇitam karuṇitau karuṇitān
Instrumentalkaruṇitena karuṇitābhyām karuṇitaiḥ karuṇitebhiḥ
Dativekaruṇitāya karuṇitābhyām karuṇitebhyaḥ
Ablativekaruṇitāt karuṇitābhyām karuṇitebhyaḥ
Genitivekaruṇitasya karuṇitayoḥ karuṇitānām
Locativekaruṇite karuṇitayoḥ karuṇiteṣu

Compound karuṇita -

Adverb -karuṇitam -karuṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria