Declension table of karuṇasāgara

Deva

MasculineSingularDualPlural
Nominativekaruṇasāgaraḥ karuṇasāgarau karuṇasāgarāḥ
Vocativekaruṇasāgara karuṇasāgarau karuṇasāgarāḥ
Accusativekaruṇasāgaram karuṇasāgarau karuṇasāgarān
Instrumentalkaruṇasāgareṇa karuṇasāgarābhyām karuṇasāgaraiḥ karuṇasāgarebhiḥ
Dativekaruṇasāgarāya karuṇasāgarābhyām karuṇasāgarebhyaḥ
Ablativekaruṇasāgarāt karuṇasāgarābhyām karuṇasāgarebhyaḥ
Genitivekaruṇasāgarasya karuṇasāgarayoḥ karuṇasāgarāṇām
Locativekaruṇasāgare karuṇasāgarayoḥ karuṇasāgareṣu

Compound karuṇasāgara -

Adverb -karuṇasāgaram -karuṇasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria