Declension table of ?karuṇāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaruṇāyiṣyamāṇā karuṇāyiṣyamāṇe karuṇāyiṣyamāṇāḥ
Vocativekaruṇāyiṣyamāṇe karuṇāyiṣyamāṇe karuṇāyiṣyamāṇāḥ
Accusativekaruṇāyiṣyamāṇām karuṇāyiṣyamāṇe karuṇāyiṣyamāṇāḥ
Instrumentalkaruṇāyiṣyamāṇayā karuṇāyiṣyamāṇābhyām karuṇāyiṣyamāṇābhiḥ
Dativekaruṇāyiṣyamāṇāyai karuṇāyiṣyamāṇābhyām karuṇāyiṣyamāṇābhyaḥ
Ablativekaruṇāyiṣyamāṇāyāḥ karuṇāyiṣyamāṇābhyām karuṇāyiṣyamāṇābhyaḥ
Genitivekaruṇāyiṣyamāṇāyāḥ karuṇāyiṣyamāṇayoḥ karuṇāyiṣyamāṇānām
Locativekaruṇāyiṣyamāṇāyām karuṇāyiṣyamāṇayoḥ karuṇāyiṣyamāṇāsu

Adverb -karuṇāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria