Declension table of ?karuṇāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaruṇāyiṣyamāṇam karuṇāyiṣyamāṇe karuṇāyiṣyamāṇāni
Vocativekaruṇāyiṣyamāṇa karuṇāyiṣyamāṇe karuṇāyiṣyamāṇāni
Accusativekaruṇāyiṣyamāṇam karuṇāyiṣyamāṇe karuṇāyiṣyamāṇāni
Instrumentalkaruṇāyiṣyamāṇena karuṇāyiṣyamāṇābhyām karuṇāyiṣyamāṇaiḥ
Dativekaruṇāyiṣyamāṇāya karuṇāyiṣyamāṇābhyām karuṇāyiṣyamāṇebhyaḥ
Ablativekaruṇāyiṣyamāṇāt karuṇāyiṣyamāṇābhyām karuṇāyiṣyamāṇebhyaḥ
Genitivekaruṇāyiṣyamāṇasya karuṇāyiṣyamāṇayoḥ karuṇāyiṣyamāṇānām
Locativekaruṇāyiṣyamāṇe karuṇāyiṣyamāṇayoḥ karuṇāyiṣyamāṇeṣu

Compound karuṇāyiṣyamāṇa -

Adverb -karuṇāyiṣyamāṇam -karuṇāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria