सुबन्तावली ?करुणायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकरुणायिष्यमाणः करुणायिष्यमाणौ करुणायिष्यमाणाः
सम्बोधनम्करुणायिष्यमाण करुणायिष्यमाणौ करुणायिष्यमाणाः
द्वितीयाकरुणायिष्यमाणम् करुणायिष्यमाणौ करुणायिष्यमाणान्
तृतीयाकरुणायिष्यमाणेन करुणायिष्यमाणाभ्याम् करुणायिष्यमाणैः करुणायिष्यमाणेभिः
चतुर्थीकरुणायिष्यमाणाय करुणायिष्यमाणाभ्याम् करुणायिष्यमाणेभ्यः
पञ्चमीकरुणायिष्यमाणात् करुणायिष्यमाणाभ्याम् करुणायिष्यमाणेभ्यः
षष्ठीकरुणायिष्यमाणस्य करुणायिष्यमाणयोः करुणायिष्यमाणानाम्
सप्तमीकरुणायिष्यमाणे करुणायिष्यमाणयोः करुणायिष्यमाणेषु

समास करुणायिष्यमाण

अव्यय ॰करुणायिष्यमाणम् ॰करुणायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria