Declension table of ?karuṇāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaruṇāyiṣyamāṇaḥ karuṇāyiṣyamāṇau karuṇāyiṣyamāṇāḥ
Vocativekaruṇāyiṣyamāṇa karuṇāyiṣyamāṇau karuṇāyiṣyamāṇāḥ
Accusativekaruṇāyiṣyamāṇam karuṇāyiṣyamāṇau karuṇāyiṣyamāṇān
Instrumentalkaruṇāyiṣyamāṇena karuṇāyiṣyamāṇābhyām karuṇāyiṣyamāṇaiḥ karuṇāyiṣyamāṇebhiḥ
Dativekaruṇāyiṣyamāṇāya karuṇāyiṣyamāṇābhyām karuṇāyiṣyamāṇebhyaḥ
Ablativekaruṇāyiṣyamāṇāt karuṇāyiṣyamāṇābhyām karuṇāyiṣyamāṇebhyaḥ
Genitivekaruṇāyiṣyamāṇasya karuṇāyiṣyamāṇayoḥ karuṇāyiṣyamāṇānām
Locativekaruṇāyiṣyamāṇe karuṇāyiṣyamāṇayoḥ karuṇāyiṣyamāṇeṣu

Compound karuṇāyiṣyamāṇa -

Adverb -karuṇāyiṣyamāṇam -karuṇāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria