Declension table of karuṇāpara

Deva

NeuterSingularDualPlural
Nominativekaruṇāparam karuṇāpare karuṇāparāṇi
Vocativekaruṇāpara karuṇāpare karuṇāparāṇi
Accusativekaruṇāparam karuṇāpare karuṇāparāṇi
Instrumentalkaruṇāpareṇa karuṇāparābhyām karuṇāparaiḥ
Dativekaruṇāparāya karuṇāparābhyām karuṇāparebhyaḥ
Ablativekaruṇāparāt karuṇāparābhyām karuṇāparebhyaḥ
Genitivekaruṇāparasya karuṇāparayoḥ karuṇāparāṇām
Locativekaruṇāpare karuṇāparayoḥ karuṇāpareṣu

Compound karuṇāpara -

Adverb -karuṇāparam -karuṇāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria