Declension table of karuṇāpara

Deva

MasculineSingularDualPlural
Nominativekaruṇāparaḥ karuṇāparau karuṇāparāḥ
Vocativekaruṇāpara karuṇāparau karuṇāparāḥ
Accusativekaruṇāparam karuṇāparau karuṇāparān
Instrumentalkaruṇāpareṇa karuṇāparābhyām karuṇāparaiḥ karuṇāparebhiḥ
Dativekaruṇāparāya karuṇāparābhyām karuṇāparebhyaḥ
Ablativekaruṇāparāt karuṇāparābhyām karuṇāparebhyaḥ
Genitivekaruṇāparasya karuṇāparayoḥ karuṇāparāṇām
Locativekaruṇāpare karuṇāparayoḥ karuṇāpareṣu

Compound karuṇāpara -

Adverb -karuṇāparam -karuṇāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria