Declension table of ?kartritavatī

Deva

FeminineSingularDualPlural
Nominativekartritavatī kartritavatyau kartritavatyaḥ
Vocativekartritavati kartritavatyau kartritavatyaḥ
Accusativekartritavatīm kartritavatyau kartritavatīḥ
Instrumentalkartritavatyā kartritavatībhyām kartritavatībhiḥ
Dativekartritavatyai kartritavatībhyām kartritavatībhyaḥ
Ablativekartritavatyāḥ kartritavatībhyām kartritavatībhyaḥ
Genitivekartritavatyāḥ kartritavatyoḥ kartritavatīnām
Locativekartritavatyām kartritavatyoḥ kartritavatīṣu

Compound kartritavati - kartritavatī -

Adverb -kartritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria