Declension table of ?kartritavat

Deva

MasculineSingularDualPlural
Nominativekartritavān kartritavantau kartritavantaḥ
Vocativekartritavan kartritavantau kartritavantaḥ
Accusativekartritavantam kartritavantau kartritavataḥ
Instrumentalkartritavatā kartritavadbhyām kartritavadbhiḥ
Dativekartritavate kartritavadbhyām kartritavadbhyaḥ
Ablativekartritavataḥ kartritavadbhyām kartritavadbhyaḥ
Genitivekartritavataḥ kartritavatoḥ kartritavatām
Locativekartritavati kartritavatoḥ kartritavatsu

Compound kartritavat -

Adverb -kartritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria