Declension table of ?kartrayitavya

Deva

NeuterSingularDualPlural
Nominativekartrayitavyam kartrayitavye kartrayitavyāni
Vocativekartrayitavya kartrayitavye kartrayitavyāni
Accusativekartrayitavyam kartrayitavye kartrayitavyāni
Instrumentalkartrayitavyena kartrayitavyābhyām kartrayitavyaiḥ
Dativekartrayitavyāya kartrayitavyābhyām kartrayitavyebhyaḥ
Ablativekartrayitavyāt kartrayitavyābhyām kartrayitavyebhyaḥ
Genitivekartrayitavyasya kartrayitavyayoḥ kartrayitavyānām
Locativekartrayitavye kartrayitavyayoḥ kartrayitavyeṣu

Compound kartrayitavya -

Adverb -kartrayitavyam -kartrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria