सुबन्तावली ?कर्त्रयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकर्त्रयितव्यः कर्त्रयितव्यौ कर्त्रयितव्याः
सम्बोधनम्कर्त्रयितव्य कर्त्रयितव्यौ कर्त्रयितव्याः
द्वितीयाकर्त्रयितव्यम् कर्त्रयितव्यौ कर्त्रयितव्यान्
तृतीयाकर्त्रयितव्येन कर्त्रयितव्याभ्याम् कर्त्रयितव्यैः कर्त्रयितव्येभिः
चतुर्थीकर्त्रयितव्याय कर्त्रयितव्याभ्याम् कर्त्रयितव्येभ्यः
पञ्चमीकर्त्रयितव्यात् कर्त्रयितव्याभ्याम् कर्त्रयितव्येभ्यः
षष्ठीकर्त्रयितव्यस्य कर्त्रयितव्ययोः कर्त्रयितव्यानाम्
सप्तमीकर्त्रयितव्ये कर्त्रयितव्ययोः कर्त्रयितव्येषु

समास कर्त्रयितव्य

अव्यय ॰कर्त्रयितव्यम् ॰कर्त्रयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria