Declension table of ?kartrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekartrayiṣyantī kartrayiṣyantyau kartrayiṣyantyaḥ
Vocativekartrayiṣyanti kartrayiṣyantyau kartrayiṣyantyaḥ
Accusativekartrayiṣyantīm kartrayiṣyantyau kartrayiṣyantīḥ
Instrumentalkartrayiṣyantyā kartrayiṣyantībhyām kartrayiṣyantībhiḥ
Dativekartrayiṣyantyai kartrayiṣyantībhyām kartrayiṣyantībhyaḥ
Ablativekartrayiṣyantyāḥ kartrayiṣyantībhyām kartrayiṣyantībhyaḥ
Genitivekartrayiṣyantyāḥ kartrayiṣyantyoḥ kartrayiṣyantīnām
Locativekartrayiṣyantyām kartrayiṣyantyoḥ kartrayiṣyantīṣu

Compound kartrayiṣyanti - kartrayiṣyantī -

Adverb -kartrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria