Declension table of ?kartrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekartrayiṣyamāṇā kartrayiṣyamāṇe kartrayiṣyamāṇāḥ
Vocativekartrayiṣyamāṇe kartrayiṣyamāṇe kartrayiṣyamāṇāḥ
Accusativekartrayiṣyamāṇām kartrayiṣyamāṇe kartrayiṣyamāṇāḥ
Instrumentalkartrayiṣyamāṇayā kartrayiṣyamāṇābhyām kartrayiṣyamāṇābhiḥ
Dativekartrayiṣyamāṇāyai kartrayiṣyamāṇābhyām kartrayiṣyamāṇābhyaḥ
Ablativekartrayiṣyamāṇāyāḥ kartrayiṣyamāṇābhyām kartrayiṣyamāṇābhyaḥ
Genitivekartrayiṣyamāṇāyāḥ kartrayiṣyamāṇayoḥ kartrayiṣyamāṇānām
Locativekartrayiṣyamāṇāyām kartrayiṣyamāṇayoḥ kartrayiṣyamāṇāsu

Adverb -kartrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria