Declension table of ?kartrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekartrayiṣyamāṇam kartrayiṣyamāṇe kartrayiṣyamāṇāni
Vocativekartrayiṣyamāṇa kartrayiṣyamāṇe kartrayiṣyamāṇāni
Accusativekartrayiṣyamāṇam kartrayiṣyamāṇe kartrayiṣyamāṇāni
Instrumentalkartrayiṣyamāṇena kartrayiṣyamāṇābhyām kartrayiṣyamāṇaiḥ
Dativekartrayiṣyamāṇāya kartrayiṣyamāṇābhyām kartrayiṣyamāṇebhyaḥ
Ablativekartrayiṣyamāṇāt kartrayiṣyamāṇābhyām kartrayiṣyamāṇebhyaḥ
Genitivekartrayiṣyamāṇasya kartrayiṣyamāṇayoḥ kartrayiṣyamāṇānām
Locativekartrayiṣyamāṇe kartrayiṣyamāṇayoḥ kartrayiṣyamāṇeṣu

Compound kartrayiṣyamāṇa -

Adverb -kartrayiṣyamāṇam -kartrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria